ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 16:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যুষ্মাকং যথা ৱাধা ন জাযতে তদৰ্থং যুষ্মান্ এতানি সৰ্ৱ্ৱৱাক্যানি ৱ্যাহৰং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যুষ্মাকং যথা ৱাধা ন জাযতে তদর্থং যুষ্মান্ এতানি সর্ৱ্ৱৱাক্যানি ৱ্যাহরং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယုၐ္မာကံ ယထာ ဝါဓာ န ဇာယတေ တဒရ္ထံ ယုၐ္မာန် ဧတာနိ သရွွဝါကျာနိ ဝျာဟရံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યુષ્માકં યથા વાધા ન જાયતે તદર્થં યુષ્માન્ એતાનિ સર્વ્વવાક્યાનિ વ્યાહરં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yuSmAkaM yathA vAdhA na jAyate tadarthaM yuSmAn etAni sarvvavAkyAni vyAharaM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 16:1
11 अन्तरसन्दर्भाः  

kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|


tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|


jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,


tE cAvizvAsAd vAkyEna skhalanti skhalanE ca niyuktAH santi|