योहन 16:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkaM yathA vAdhA na jAyatE tadarthaM yuSmAn EtAni sarvvavAkyAni vyAharaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকং যথা ৱাধা ন জাযতে তদৰ্থং যুষ্মান্ এতানি সৰ্ৱ্ৱৱাক্যানি ৱ্যাহৰং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকং যথা ৱাধা ন জাযতে তদর্থং যুষ্মান্ এতানি সর্ৱ্ৱৱাক্যানি ৱ্যাহরং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကံ ယထာ ဝါဓာ န ဇာယတေ တဒရ္ထံ ယုၐ္မာန် ဧတာနိ သရွွဝါကျာနိ ဝျာဟရံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકં યથા વાધા ન જાયતે તદર્થં યુષ્માન્ એતાનિ સર્વ્વવાક્યાનિ વ્યાહરં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkaM yathA vAdhA na jAyate tadarthaM yuSmAn etAni sarvvavAkyAni vyAharaM| |
kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|
bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|
yuSmannimittaM mama ya AhlAdaH sa yathA ciraM tiSThati yuSmAkam Anandazca yathA pUryyatE tadarthaM yuSmabhyam EtAH kathA atrakatham|
atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|
tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|