yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
योहन 15:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi yUyaM pracUraphalavantO bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyatE tathA yUyaM mama ziSyA iti parikSAyiSyadhvE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि यूयं प्रचूरफलवन्तो भवथ तर्हि तद्वारा मम पितु र्महिमा प्रकाशिष्यते तथा यूयं मम शिष्या इति परिक्षायिष्यध्वे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি যূযং প্ৰচূৰফলৱন্তো ভৱথ তৰ্হি তদ্ৱাৰা মম পিতু ৰ্মহিমা প্ৰকাশিষ্যতে তথা যূযং মম শিষ্যা ইতি পৰিক্ষাযিষ্যধ্ৱে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি যূযং প্রচূরফলৱন্তো ভৱথ তর্হি তদ্ৱারা মম পিতু র্মহিমা প্রকাশিষ্যতে তথা যূযং মম শিষ্যা ইতি পরিক্ষাযিষ্যধ্ৱে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ယူယံ ပြစူရဖလဝန္တော ဘဝထ တရှိ တဒွါရာ မမ ပိတု ရ္မဟိမာ ပြကာၑိၐျတေ တထာ ယူယံ မမ ၑိၐျာ ဣတိ ပရိက္ၐာယိၐျဓွေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ યૂયં પ્રચૂરફલવન્તો ભવથ તર્હિ તદ્વારા મમ પિતુ ર્મહિમા પ્રકાશિષ્યતે તથા યૂયં મમ શિષ્યા ઇતિ પરિક્ષાયિષ્યધ્વે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi yUyaM pracUraphalavanto bhavatha tarhi tadvArA mama pitu rmahimA prakAziSyate tathA yUyaM mama ziSyA iti parikSAyiSyadhve| |
yEna mAnavA yuSmAkaM satkarmmANi vilOkya yuSmAkaM svargasthaM pitaraM dhanyaM vadanti, tESAM samakSaM yuSmAkaM dIptistAdRk prakAzatAm|
kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|
mAnavA itthaM vilOkya vismayaM mEnirE, IzvarENa mAnavAya sAmarthyam IdRzaM dattaM iti kAraNAt taM dhanyaM babhASirE ca|
atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|
tEnaiva yadi parasparaM prIyadhvE tarhi lakSaNEnAnEna yUyaM mama ziSyA iti sarvvE jnjAtuM zakSyanti|
ahaM drAkSAlatAsvarUpO yUyanjca zAkhAsvarUpOH; yO janO mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|
tasmAd bhOjanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamEvEzvarasya mahimnaH prakAzArthaM kriyatAM|
yUyaM mUlyEna krItA atO vapurmanObhyAm IzvarO yuSmAbhiH pUjyatAM yata Izvara Eva tayOH svAmI|
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
kimapi nApaharEyuH kintu pUrNAM suvizvastatAM prakAzayEyuriti tAn Adiza| yata EvamprakArENAsmakaM trAturIzvarasya zikSA sarvvaviSayE tai rbhUSitavyA|
vinItiM zucitvaM gRhiNItvaM saujanyaM svAminighnanjcAdizEyustathA tvayA kathyatAM|
dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|
yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|