arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya
योहन 15:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি ৰ্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি র্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိန် မယိ န တိၐ္ဌတိ သ ၑုၐ္ကၑာခေဝ ဗဟိ ရ္နိက္ၐိပျတေ လောကာၑ္စ တာ အာဟၖတျ ဝဟ္နော် နိက္ၐိပျ ဒါဟယန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિન્ મયિ ન તિષ્ઠતિ સ શુષ્કશાખેવ બહિ ર્નિક્ષિપ્યતે લોકાશ્ચ તા આહૃત્ય વહ્નૌ નિક્ષિપ્ય દાહયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcin mayi na tiSThati sa zuSkazAkheva bahi rnikSipyate lokAzca tA AhRtya vahnau nikSipya dAhayanti| |
arthAt manujasutaH svAMyadUtAn prESayiSyati, tEna tE ca tasya rAjyAt sarvvAn vighnakAriNO'dhArmmikalOkAMzca saMgRhya
tatO yihUdA mandiramadhyE tA mudrA nikSipya prasthitavAn itvA ca svayamAtmAnamudbabandha|
aparaM pAdapAnAM mUlE kuThAra idAnImapi lagan AstE, tasmAd yasmin pAdapE uttamaM phalaM na bhavati, sa kRttO madhyE'gniM nikSEpsyatE|
mama yAsu zAkhAsu phalAni na bhavanti tAH sa chinatti tathA phalavatyaH zAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariSkarOti|
trAtuH prabhO ryIzukhrISTasya jnjAnEna saMsArasya malEbhya uddhRtA yE punastESu nimajjya parAjIyantE tESAM prathamadazAtaH zESadazA kutsitA bhavati|
tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|
yasya kasyacit nAma jIvanapustakE likhitaM nAvidyata sa Eva tasmin vahnihradE nyakSipyata|
kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|