pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
योहन 15:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কাৰণাৎ মযি তিষ্ঠত তেনাহমপি যুষ্মাসু তিষ্ঠামি, যতো হেতো ৰ্দ্ৰাক্ষালতাযাম্ অসংলগ্না শাখা যথা ফলৱতী ভৱিতুং ন শক্নোতি তথা যূযমপি ময্যতিষ্ঠন্তঃ ফলৱন্তো ভৱিতুং ন শক্নুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কারণাৎ মযি তিষ্ঠত তেনাহমপি যুষ্মাসু তিষ্ঠামি, যতো হেতো র্দ্রাক্ষালতাযাম্ অসংলগ্না শাখা যথা ফলৱতী ভৱিতুং ন শক্নোতি তথা যূযমপি ময্যতিষ্ঠন্তঃ ফলৱন্তো ভৱিতুং ন শক্নুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကာရဏာတ် မယိ တိၐ္ဌတ တေနာဟမပိ ယုၐ္မာသု တိၐ္ဌာမိ, ယတော ဟေတော ရ္ဒြာက္ၐာလတာယာမ် အသံလဂ္နာ ၑာခါ ယထာ ဖလဝတီ ဘဝိတုံ န ၑက္နောတိ တထာ ယူယမပိ မယျတိၐ္ဌန္တး ဖလဝန္တော ဘဝိတုံ န ၑက္နုထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કારણાત્ મયિ તિષ્ઠત તેનાહમપિ યુષ્માસુ તિષ્ઠામિ, યતો હેતો ર્દ્રાક્ષાલતાયામ્ અસંલગ્ના શાખા યથા ફલવતી ભવિતું ન શક્નોતિ તથા યૂયમપિ મય્યતિષ્ઠન્તઃ ફલવન્તો ભવિતું ન શક્નુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH kAraNAt mayi tiSThata tenAhamapi yuSmAsu tiSThAmi, yato heto rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknoti tathA yUyamapi mayyatiSThantaH phalavanto bhavituM na zaknutha| |
pAdapaM yadi bhadraM vadatha, tarhi tasya phalamapi sAdhu vaktavyaM, yadi ca pAdapaM asAdhuM vadatha, tarhi tasya phalamapyasAdhu vaktavyaM; yataH svIyasvIyaphalEna pAdapaH paricIyatE|
kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|
pitaryyahamasmi mayi ca yUyaM stha, tathAhaM yuSmAsvasmi tadapi tadA jnjAsyatha|
tadarthaM tvaM yaM mahimAnaM mahyam adadAstaM mahimAnam ahamapi tEbhyO dattavAn|
yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivati sa mayi vasati tasminnahanjca vasAmi|
tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
atO yUyaM vizvAsayuktA AdhvE na vEti jnjAtumAtmaparIkSAM kurudhvaM svAnEvAnusandhatta| yIzuH khrISTO yuSmanmadhyE vidyatE svAnadhi tat kiM na pratijAnItha? tasmin avidyamAnE yUyaM niSpramANA bhavatha|
khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|
khrISTastu vizvAsEna yuSmAkaM hRdayESu nivasatu| prEmaNi yuSmAkaM baddhamUlatvaM susthiratvanjca bhavatu|
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
kintvEtadarthaM yuSmAbhi rbaddhamUlaiH susthiraizca bhavitavyam, AkAzamaNPalasyAdhaHsthitAnAM sarvvalOkAnAM madhyE ca ghuSyamANO yaH susaMvAdO yuSmAbhirazrAvi tajjAtAyAM pratyAzAyAM yuSmAbhiracalai rbhavitavyaM|
yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|
tasmAt parIkSakENa yuSmAsu parIkSitESvasmAkaM parizramO viphalO bhaviSyatIti bhayaM sOPhuM yadAhaM nAzaknuvaM tadA yuSmAkaM vizvAsasya tattvAvadhAraNAya tam aprESayaM|
kintu vayaM vinAzajanikAM dharmmAt nivRttiM na kurvvANA AtmanaH paritrANAya vizvAsaM kurvvAmahEे|
ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|
yaH kazcid vipathagAmI bhUtvA khrISTasya zikSAyAM na tiSThati sa IzvaraM na dhArayati khrISTasya zijnjAyAM yastiSThati sa pitaraM putranjca dhArayati|