ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 14:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মনোদুঃখিনো মা ভূত; ঈশ্ৱৰে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মনোদুঃখিনো মা ভূত; ঈশ্ৱরে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မနောဒုးခိနော မာ ဘူတ; ဤၑွရေ ဝိၑွသိတ မယိ စ ဝိၑွသိတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મનોદુઃખિનો મા ભૂત; ઈશ્વરે વિશ્વસિત મયિ ચ વિશ્વસિત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

manoduHkhino mA bhUta; Izvare vizvasita mayi ca vizvasita|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 14:1
37 अन्तरसन्दर्भाः  

yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sa kEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti|


ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam|


pUrvvE mama nAmnA kimapi nAyAcadhvaM, yAcadhvaM tataH prApsyatha tasmAd yuSmAkaM sampUrNAnandO janiSyatE|


tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|


kintu mayOktAbhirAbhiH kathAbhi ryUSmAkam antaHkaraNAni duHkhEna pUrNAnyabhavan|


yaH putraM sat karOti sa tasya prErakamapi sat karOti|


yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|


ataH sa duHkhasAgarE yanna nimajjati tadarthaM yuSmAbhiH sa kSantavyaH sAntvayitavyazca|


prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi


prabhEstad dinaM prAyENOpasthitam iti yadi kazcid AtmanA vAcA vA patrENa vAsmAkam AdEzaM kalpayan yuSmAn gadati tarhi yUyaM tEna canjcalamanasa udvignAzca na bhavata|


yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|