asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
योहन 13:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuruditavAn ahaM yat karOmi tat samprati na jAnAsi kintu pazcAj jnjAsyasi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुरुदितवान् अहं यत् करोमि तत् सम्प्रति न जानासि किन्तु पश्चाज् ज्ञास्यसि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুৰুদিতৱান্ অহং যৎ কৰোমি তৎ সম্প্ৰতি ন জানাসি কিন্তু পশ্চাজ্ জ্ঞাস্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুরুদিতৱান্ অহং যৎ করোমি তৎ সম্প্রতি ন জানাসি কিন্তু পশ্চাজ্ জ্ঞাস্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုရုဒိတဝါန် အဟံ ယတ် ကရောမိ တတ် သမ္ပြတိ န ဇာနာသိ ကိန္တု ပၑ္စာဇ် ဇ္ဉာသျသိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુરુદિતવાન્ અહં યત્ કરોમિ તત્ સમ્પ્રતિ ન જાનાસિ કિન્તુ પશ્ચાજ્ જ્ઞાસ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuruditavAn ahaM yat karomi tat samprati na jAnAsi kintu pazcAj jJAsyasi| |
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi|
tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhO bhavAn kiM mama pAdau prakSAlayiSyati?
kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|