tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
योहन 13:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhO bhavAn kiM mama pAdau prakSAlayiSyati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः शिमोन्पितरस्य समीपमागते स उक्तवान् हे प्रभो भवान् किं मम पादौ प्रक्षालयिष्यति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ শিমোন্পিতৰস্য সমীপমাগতে স উক্তৱান্ হে প্ৰভো ভৱান্ কিং মম পাদৌ প্ৰক্ষালযিষ্যতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ শিমোন্পিতরস্য সমীপমাগতে স উক্তৱান্ হে প্রভো ভৱান্ কিং মম পাদৌ প্রক্ষালযিষ্যতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ၑိမောန္ပိတရသျ သမီပမာဂတေ သ ဥက္တဝါန် ဟေ ပြဘော ဘဝါန် ကိံ မမ ပါဒေါ် ပြက္ၐာလယိၐျတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ શિમોન્પિતરસ્ય સમીપમાગતે સ ઉક્તવાન્ હે પ્રભો ભવાન્ કિં મમ પાદૌ પ્રક્ષાલયિષ્યતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH zimonpitarasya samIpamAgate sa uktavAn he prabho bhavAn kiM mama pAdau prakSAlayiSyati? |
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
sa matpazcAd AgatOpi matpUrvvaM varttamAna AsIt tasya pAdukAbandhanaM mOcayitumapi nAhaM yOgyOsmi|
pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlya tEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|