hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|
योहन 13:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিমোনপিতৰঃ পৃষ্ঠৱান্ হে প্ৰভো ভৱান্ কুত্ৰ যাস্যতি? ততো যীশুঃ প্ৰত্যৱদৎ, অহং যৎস্থানং যামি তৎস্থানং সাম্প্ৰতং মম পশ্চাদ্ গন্তুং ন শক্নোষি কিন্তু পশ্চাদ্ গমিষ্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিমোনপিতরঃ পৃষ্ঠৱান্ হে প্রভো ভৱান্ কুত্র যাস্যতি? ততো যীশুঃ প্রত্যৱদৎ, অহং যৎস্থানং যামি তৎস্থানং সাম্প্রতং মম পশ্চাদ্ গন্তুং ন শক্নোষি কিন্তু পশ্চাদ্ গমিষ্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိမောနပိတရး ပၖၐ္ဌဝါန် ဟေ ပြဘော ဘဝါန် ကုတြ ယာသျတိ? တတော ယီၑုး ပြတျဝဒတ်, အဟံ ယတ္သ္ထာနံ ယာမိ တတ္သ္ထာနံ သာမ္ပြတံ မမ ပၑ္စာဒ် ဂန္တုံ န ၑက္နောၐိ ကိန္တု ပၑ္စာဒ် ဂမိၐျသိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિમોનપિતરઃ પૃષ્ઠવાન્ હે પ્રભો ભવાન્ કુત્ર યાસ્યતિ? તતો યીશુઃ પ્રત્યવદત્, અહં યત્સ્થાનં યામિ તત્સ્થાનં સામ્પ્રતં મમ પશ્ચાદ્ ગન્તું ન શક્નોષિ કિન્તુ પશ્ચાદ્ ગમિષ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zimonapitaraH pRSThavAn he prabho bhavAn kutra yAsyati? tato yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknoSi kintu pazcAd gamiSyasi| |
hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|
mama pitu gRhE bahUni vAsasthAni santi nO cEt pUrvvaM yuSmAn ajnjApayiSyaM yuSmadarthaM sthAnaM sajjayituM gacchAmi|
tataH ziSyANAM kiyantO janAH parasparaM vaditum Arabhanta, kiyatkAlAt paraM mAM draSTuM na lapsyadhvE kintu kiyatkAlAt paraM puna rdraSTuM lapsyadhvE yatOhaM pituH samIpaM gacchAmi, iti yad vAkyam ayaM vadati tat kiM?
sAmprataM svasya prErayituH samIpaM gacchAmi tathApi tvaM kka gacchasi kathAmEtAM yuSmAkaM kOpi mAM na pRcchati|
yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|