yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|
योहन 13:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পূপখণ্ডগ্ৰহণাৎ পৰং স তূৰ্ণং বহিৰগচ্ছৎ; ৰাত্ৰিশ্চ সমুপস্যিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পূপখণ্ডগ্রহণাৎ পরং স তূর্ণং বহিরগচ্ছৎ; রাত্রিশ্চ সমুপস্যিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပူပခဏ္ဍဂြဟဏာတ် ပရံ သ တူရ္ဏံ ဗဟိရဂစ္ဆတ်; ရာတြိၑ္စ သမုပသျိတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પૂપખણ્ડગ્રહણાત્ પરં સ તૂર્ણં બહિરગચ્છત્; રાત્રિશ્ચ સમુપસ્યિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pUpakhaNDagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA| |
yadAhaM yuSmAbhiH saha pratidinaM mandirE'tiSThaM tadA mAM dharttaM na pravRttAH, kintvidAnIM yuSmAkaM samayOndhakArasya cAdhipatyamasti|
tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmai dAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvA zimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn|