योहन 13:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH pratyavadad EkakhaNPaM pUpaM majjayitvA yasmai dAsyAmi saEva saH; pazcAt pUpakhaNPamEkaM majjayitvA zimOnaH putrAya ISkariyOtIyAya yihUdai dattavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ প্ৰত্যৱদদ্ একখণ্ডং পূপং মজ্জযিৎৱা যস্মৈ দাস্যামি সএৱ সঃ; পশ্চাৎ পূপখণ্ডমেকং মজ্জযিৎৱা শিমোনঃ পুত্ৰায ঈষ্কৰিযোতীযায যিহূদৈ দত্তৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ প্রত্যৱদদ্ একখণ্ডং পূপং মজ্জযিৎৱা যস্মৈ দাস্যামি সএৱ সঃ; পশ্চাৎ পূপখণ্ডমেকং মজ্জযিৎৱা শিমোনঃ পুত্রায ঈষ্করিযোতীযায যিহূদৈ দত্তৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပြတျဝဒဒ် ဧကခဏ္ဍံ ပူပံ မဇ္ဇယိတွာ ယသ္မဲ ဒါသျာမိ သဧဝ သး; ပၑ္စာတ် ပူပခဏ္ဍမေကံ မဇ္ဇယိတွာ ၑိမောနး ပုတြာယ ဤၐ္ကရိယောတီယာယ ယိဟူဒဲ ဒတ္တဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પ્રત્યવદદ્ એકખણ્ડં પૂપં મજ્જયિત્વા યસ્મૈ દાસ્યામિ સએવ સઃ; પશ્ચાત્ પૂપખણ્ડમેકં મજ્જયિત્વા શિમોનઃ પુત્રાય ઈષ્કરિયોતીયાય યિહૂદૈ દત્તવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH pratyavadad ekakhaNDaM pUpaM majjayitvA yasmai dAsyAmi saeva saH; pazcAt pUpakhaNDamekaM majjayitvA zimonaH putrAya ISkariyotIyAya yihUdai dattavAn| |
tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn,
tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati|