योहन 13:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং স জন ইত্যত্ৰ যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদৰ্থং এতাদৃশঘটনাৎ পূৰ্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং স জন ইত্যত্র যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদর্থং এতাদৃশঘটনাৎ পূর্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ သ ဇန ဣတျတြ ယထာ ယုၐ္မာကံ ဝိၑွာသော ဇာယတေ တဒရ္ထံ ဧတာဒၖၑဃဋနာတ် ပူရွွမ် အဟမိဒါနီံ ယုၐ္မဘျမကထယမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં સ જન ઇત્યત્ર યથા યુષ્માકં વિશ્વાસો જાયતે તદર્થં એતાદૃશઘટનાત્ પૂર્વ્વમ્ અહમિદાનીં યુષ્મભ્યમકથયમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM sa jana ityatra yathA yuSmAkaM vizvAso jAyate tadarthaM etAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam| |
tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|
tasyA ghaTanAyAH samayE yathA yuSmAkaM zraddhA jAyatE tadartham ahaM tasyA ghaTanAyAH pUrvvam idAnIM yuSmAn EtAM vArttAM vadAmi|
atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|
tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|
yIzuH pratyavAdId yuSmAnahaM yathArthataraM vadAmi ibrAhImO janmanaH pUrvvakAlamArabhyAhaM vidyE|