yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
योहन 13:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इमां कथां विदित्वा यदि तदनुसारतः कर्म्माणि कुरुथ तर्हि यूयं धन्या भविष्यथ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইমাং কথাং ৱিদিৎৱা যদি তদনুসাৰতঃ কৰ্ম্মাণি কুৰুথ তৰ্হি যূযং ধন্যা ভৱিষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইমাং কথাং ৱিদিৎৱা যদি তদনুসারতঃ কর্ম্মাণি কুরুথ তর্হি যূযং ধন্যা ভৱিষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣမာံ ကထာံ ဝိဒိတွာ ယဒိ တဒနုသာရတး ကရ္မ္မာဏိ ကုရုထ တရှိ ယူယံ ဓနျာ ဘဝိၐျထ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇમાં કથાં વિદિત્વા યદિ તદનુસારતઃ કર્મ્માણિ કુરુથ તર્હિ યૂયં ધન્યા ભવિષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviSyatha| |
yaH kazcit mama svargasthasya pituriSTaM karmma kurutE, saEva mama bhrAtA bhaginI jananI ca|
kintu sOkathayat yE paramEzvarasya kathAM zrutvA tadanurUpam Acaranti taEva dhanyAH|
vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|
khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|
kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|
amutavRkSasyAdhikAraprAptyarthaM dvArai rnagarapravEzArthanjca yE tasyAjnjAH pAlayanti ta Eva dhanyAH|