ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
योहन 13:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum EkaM panthAnaM darzitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং যুষ্মান্ প্ৰতি যথা ৱ্যৱাহৰং যুষ্মান্ তথা ৱ্যৱহৰ্ত্তুম্ একং পন্থানং দৰ্শিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং যুষ্মান্ প্রতি যথা ৱ্যৱাহরং যুষ্মান্ তথা ৱ্যৱহর্ত্তুম্ একং পন্থানং দর্শিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ ယုၐ္မာန် ပြတိ ယထာ ဝျဝါဟရံ ယုၐ္မာန် တထာ ဝျဝဟရ္တ္တုမ် ဧကံ ပန္ထာနံ ဒရ္ၑိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં યુષ્માન્ પ્રતિ યથા વ્યવાહરં યુષ્માન્ તથા વ્યવહર્ત્તુમ્ એકં પન્થાનં દર્શિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn| |
ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|
sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt;
khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|
tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|
aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|
ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|