ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 13:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum EkaM panthAnaM darzitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अहं युष्मान् प्रति यथा व्यवाहरं युष्मान् तथा व्यवहर्त्तुम् एकं पन्थानं दर्शितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং যুষ্মান্ প্ৰতি যথা ৱ্যৱাহৰং যুষ্মান্ তথা ৱ্যৱহৰ্ত্তুম্ একং পন্থানং দৰ্শিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং যুষ্মান্ প্রতি যথা ৱ্যৱাহরং যুষ্মান্ তথা ৱ্যৱহর্ত্তুম্ একং পন্থানং দর্শিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ ယုၐ္မာန် ပြတိ ယထာ ဝျဝါဟရံ ယုၐ္မာန် တထာ ဝျဝဟရ္တ္တုမ် ဧကံ ပန္ထာနံ ဒရ္ၑိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં યુષ્માન્ પ્રતિ યથા વ્યવાહરં યુષ્માન્ તથા વ્યવહર્ત્તુમ્ એકં પન્થાનં દર્શિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM yuSmAn prati yathA vyavAharaM yuSmAn tathA vyavaharttum ekaM panthAnaM darzitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 13:15
7 अन्तरसन्दर्भाः  

ahaM kSamaNazIlO namramanAzca, tasmAt mama yugaM svESAmupari dhArayata mattaH zikSadhvanjca, tEna yUyaM svE svE manasi vizrAmaM lapsyadhbE|


sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt;


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


tadarthamEva yUyam AhUtA yataH khrISTO'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajEta tadarthaM dRSTAntamEkaM darzitavAn|


aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|


ahaM tasmin tiSThAmIti yO gadati tasyEdam ucitaM yat khrISTO yAdRg AcaritavAn sO 'pi tAdRg AcarEt|