yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAnO bhavitumarhati? itarE lOkAstatkathAM zrutvAnananduH|
योहन 12:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzustatrAstIti vArttAM zrutvA bahavO yihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tat sthAnam Agacchana| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশুস্তত্ৰাস্তীতি ৱাৰ্ত্তাং শ্ৰুৎৱা বহৱো যিহূদীযাস্তং শ্মশানাদুত্থাপিতম্ ইলিযাসৰঞ্চ দ্ৰষ্টুং তৎ স্থানম্ আগচ্ছন| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশুস্তত্রাস্তীতি ৱার্ত্তাং শ্রুৎৱা বহৱো যিহূদীযাস্তং শ্মশানাদুত্থাপিতম্ ইলিযাসরঞ্চ দ্রষ্টুং তৎ স্থানম্ আগচ্ছন| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑုသ္တတြာသ္တီတိ ဝါရ္တ္တာံ ၑြုတွာ ဗဟဝေါ ယိဟူဒီယာသ္တံ ၑ္မၑာနာဒုတ္ထာပိတမ် ဣလိယာသရဉ္စ ဒြၐ္ဋုံ တတ် သ္ထာနမ် အာဂစ္ဆန၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુસ્તત્રાસ્તીતિ વાર્ત્તાં શ્રુત્વા બહવો યિહૂદીયાસ્તં શ્મશાનાદુત્થાપિતમ્ ઇલિયાસરઞ્ચ દ્રષ્ટું તત્ સ્થાનમ્ આગચ્છન| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzustatrAstIti vArttAM zrutvA bahavo yihUdIyAstaM zmazAnAdutthApitam iliyAsaraJca draSTuM tat sthAnam Agacchana| |
yadi dAyUd taM prabhUM vadati tarhi kathaM sa tasya santAnO bhavitumarhati? itarE lOkAstatkathAM zrutvAnananduH|
nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH
sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAnjca udasthApayad yE yE lOkAstatkarmya sAkSAd apazyan tE pramANaM dAtum Arabhanta|
kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|