yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM|
योहन 12:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दरिद्रा युष्माकं सन्निधौ सर्व्वदा तिष्ठन्ति किन्त्वहं सर्व्वदा युष्माकं सन्निधौ न तिष्ठामि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দৰিদ্ৰা যুষ্মাকং সন্নিধৌ সৰ্ৱ্ৱদা তিষ্ঠন্তি কিন্ত্ৱহং সৰ্ৱ্ৱদা যুষ্মাকং সন্নিধৌ ন তিষ্ঠামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দরিদ্রা যুষ্মাকং সন্নিধৌ সর্ৱ্ৱদা তিষ্ঠন্তি কিন্ত্ৱহং সর্ৱ্ৱদা যুষ্মাকং সন্নিধৌ ন তিষ্ঠামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒရိဒြာ ယုၐ္မာကံ သန္နိဓော် သရွွဒါ တိၐ္ဌန္တိ ကိန္တွဟံ သရွွဒါ ယုၐ္မာကံ သန္နိဓော် န တိၐ္ဌာမိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દરિદ્રા યુષ્માકં સન્નિધૌ સર્વ્વદા તિષ્ઠન્તિ કિન્ત્વહં સર્વ્વદા યુષ્માકં સન્નિધૌ ન તિષ્ઠામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi| |
yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM|
daridrAH sarvvadA yuSmAbhiH saha tiSThanti, tasmAd yUyaM yadEcchatha tadaiva tAnupakarttAM zaknutha, kintvahaM yubhAbhiH saha nirantaraM na tiSThAmi|
tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti|
hE vatsA ahaM yuSmAbhiH sArddhaM kinjcitkAlamAtram AsE, tataH paraM mAM mRgayiSyadhvE kintvahaM yatsthAnaM yAmi tatsthAnaM yUyaM gantuM na zakSyatha, yAmimAM kathAM yihUdIyEbhyaH kathitavAn tathAdhunA yuSmabhyamapi kathayAmi|
tataH paraM yIzuH punaruditavAn adhunAhaM gacchAmi yUyaM mAM gavESayiSyatha kintu nijaiH pApai rmariSyatha yat sthAnam ahaM yAsyAmi tat sthAnam yUyaM yAtuM na zakSyatha|