aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
योहन 12:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স দৰিদ্ৰলোকাৰ্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌৰ এৱং তন্নিকটে মুদ্ৰাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহৰৎ তস্মাৎ কাৰণাদ্ ইমাং কথামকথযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স দরিদ্রলোকার্থম্ অচিন্তযদ্ ইতি ন, কিন্তু স চৌর এৱং তন্নিকটে মুদ্রাসম্পুটকস্থিত্যা তন্মধ্যে যদতিষ্ঠৎ তদপাহরৎ তস্মাৎ কারণাদ্ ইমাং কথামকথযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဒရိဒြလောကာရ္ထမ် အစိန္တယဒ် ဣတိ န, ကိန္တု သ စော်ရ ဧဝံ တန္နိကဋေ မုဒြာသမ္ပုဋကသ္ထိတျာ တန္မဓျေ ယဒတိၐ္ဌတ် တဒပါဟရတ် တသ္မာတ် ကာရဏာဒ် ဣမာံ ကထာမကထယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ દરિદ્રલોકાર્થમ્ અચિન્તયદ્ ઇતિ ન, કિન્તુ સ ચૌર એવં તન્નિકટે મુદ્રાસમ્પુટકસ્થિત્યા તન્મધ્યે યદતિષ્ઠત્ તદપાહરત્ તસ્માત્ કારણાદ્ ઇમાં કથામકથયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa daridralokArtham acintayad iti na, kintu sa caura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat| |
aparaM tAnuvAca, ESA lipirAstE, "mama gRhaM prArthanAgRhamiti vikhyAsyati", kintu yUyaM tad dasyUnAM gahvaraM kRtavantaH|
prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|
kintu yihUdAH samIpE mudrAsampuTakasthitEH kEcid ittham abudhyanta pArvvaNAsAdanArthaM kimapi dravyaM krEtuM vA daridrEbhyaH kinjcid vitarituM kathitavAn|
yatO yuSmAkaM sabhAyAM svarNAggurIyakayuktE bhrAjiSNuparicchadE puruSE praviSTE malinavastrE kasmiMzcid daridrE'pi praviSTE
dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?