tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|
योहन 12:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तच्श्रुत्वा समीपस्थलोकानां केचिद् अवदन् मेघोऽगर्जीत्, केचिद् अवदन् स्वर्गीयदूतोऽनेन सह कथामचकथत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তচ্শ্ৰুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগৰ্জীৎ, কেচিদ্ অৱদন্ স্ৱৰ্গীযদূতোঽনেন সহ কথামচকথৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তচ্শ্রুৎৱা সমীপস্থলোকানাং কেচিদ্ অৱদন্ মেঘোঽগর্জীৎ, কেচিদ্ অৱদন্ স্ৱর্গীযদূতোঽনেন সহ কথামচকথৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တစ္ၑြုတွာ သမီပသ္ထလောကာနာံ ကေစိဒ် အဝဒန် မေဃော'ဂရ္ဇီတ်, ကေစိဒ် အဝဒန် သွရ္ဂီယဒူတော'နေန သဟ ကထာမစကထတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તચ્શ્રુત્વા સમીપસ્થલોકાનાં કેચિદ્ અવદન્ મેઘોઽગર્જીત્, કેચિદ્ અવદન્ સ્વર્ગીયદૂતોઽનેન સહ કથામચકથત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taczrutvA samIpasthalokAnAM kecid avadan megho'garjIt, kecid avadan svargIyadUto'nena saha kathAmacakathat| |
tasya sagginO lOkA api taM zabdaM zrutavantaH kintu kamapi na dRSTvA stabdhAH santaH sthitavantaH|
anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|
anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|
anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|
pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|