yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
योहन 12:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यो जनेा निजप्राणान् प्रियान् जानाति स तान् हारयिष्यति किन्तु येा जन इहलोके निजप्राणान् अप्रियान् जानाति सेानन्तायुः प्राप्तुं तान् रक्षिष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো জনেा নিজপ্ৰাণান্ প্ৰিযান্ জানাতি স তান্ হাৰযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্ৰাণান্ অপ্ৰিযান্ জানাতি সেाনন্তাযুঃ প্ৰাপ্তুং তান্ ৰক্ষিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো জনেा নিজপ্রাণান্ প্রিযান্ জানাতি স তান্ হারযিষ্যতি কিন্তু যেा জন ইহলোকে নিজপ্রাণান্ অপ্রিযান্ জানাতি সেाনন্তাযুঃ প্রাপ্তুং তান্ রক্ষিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဇနေा နိဇပြာဏာန် ပြိယာန် ဇာနာတိ သ တာန် ဟာရယိၐျတိ ကိန္တု ယေा ဇန ဣဟလောကေ နိဇပြာဏာန် အပြိယာန် ဇာနာတိ သေाနန္တာယုး ပြာပ္တုံ တာန် ရက္ၐိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો જનેा નિજપ્રાણાન્ પ્રિયાન્ જાનાતિ સ તાન્ હારયિષ્યતિ કિન્તુ યેा જન ઇહલોકે નિજપ્રાણાન્ અપ્રિયાન્ જાનાતિ સેाનન્તાયુઃ પ્રાપ્તું તાન્ રક્ષિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo janeा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yeा jana ihaloke nijaprANAn apriyAn jAnAti seाnantAyuH prAptuM tAn rakSiSyati| |
yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|
anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|
yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|
yaH kazcin mama samIpam Agatya svasya mAtA pitA patnI santAnA bhrAtarO bhagimyO nijaprANAzca, EtEbhyaH sarvvEbhyO mayyadhikaM prEma na karOti, sa mama ziSyO bhavituM na zakSyati|
yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|
tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanEna mamAntaHkaraNaM vidIrNaM kariSyatha? prabhO ryIzO rnAmnO nimittaM yirUzAlami baddhO bhavituM kEvala tanna prANAn dAtumapi sasajjOsmi|
yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|
mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|