yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,
योहन 12:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ ফিৰূশিনঃ পৰস্পৰং ৱক্তুম্ আৰভন্ত যুষ্মাকং সৰ্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সৰ্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱৰ্ত্তিনোভৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ ফিরূশিনঃ পরস্পরং ৱক্তুম্ আরভন্ত যুষ্মাকং সর্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সর্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱর্ত্তিনোভৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ဖိရူၑိနး ပရသ္ပရံ ဝက္တုမ် အာရဘန္တ ယုၐ္မာကံ သရွွာၑ္စေၐ္ဋာ ဝၖထာ ဇာတား, ဣတိ ကိံ ယူယံ န ဗုဓျဓွေ? ပၑျတ သရွွေ လောကာသ္တသျ ပၑ္စာဒွရ္တ္တိနောဘဝန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ ફિરૂશિનઃ પરસ્પરં વક્તુમ્ આરભન્ત યુષ્માકં સર્વ્વાશ્ચેષ્ટા વૃથા જાતાઃ, ઇતિ કિં યૂયં ન બુધ્યધ્વે? પશ્યત સર્વ્વે લોકાસ્તસ્ય પશ્ચાદ્વર્ત્તિનોભવન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzceSTA vRthA jAtAH, iti kiM yUyaM na budhyadhve? pazyata sarvve lokAstasya pazcAdvarttinobhavan| |
yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,
sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|
hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|
hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|
tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,
sa cAsmAkaM pApAnAM prAyazcittaM kEvalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyazcittaM|