ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স এতাদৃশম্ অদ্ভুতং কৰ্ম্মকৰোৎ তস্য জনশ্ৰুতে ৰ্লোকাস্তং সাক্ষাৎ কৰ্ত্তুম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স এতাদৃশম্ অদ্ভুতং কর্ম্মকরোৎ তস্য জনশ্রুতে র্লোকাস্তং সাক্ষাৎ কর্ত্তুম্ আগচ্ছন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ဧတာဒၖၑမ် အဒ္ဘုတံ ကရ္မ္မကရောတ် တသျ ဇနၑြုတေ ရ္လောကာသ္တံ သာက္ၐာတ် ကရ္တ္တုမ် အာဂစ္ဆန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ એતાદૃશમ્ અદ્ભુતં કર્મ્મકરોત્ તસ્ય જનશ્રુતે ર્લોકાસ્તં સાક્ષાત્ કર્ત્તુમ્ આગચ્છન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa etAdRzam adbhutaM karmmakarot tasya janazrute rlokAstaM sAkSAt karttum Agacchan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 12:18
6 अन्तरसन्दर्भाः  

aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,


anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH


tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|


itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|


tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|