aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
योहन 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স এতাদৃশম্ অদ্ভুতং কৰ্ম্মকৰোৎ তস্য জনশ্ৰুতে ৰ্লোকাস্তং সাক্ষাৎ কৰ্ত্তুম্ আগচ্ছন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স এতাদৃশম্ অদ্ভুতং কর্ম্মকরোৎ তস্য জনশ্রুতে র্লোকাস্তং সাক্ষাৎ কর্ত্তুম্ আগচ্ছন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဧတာဒၖၑမ် အဒ္ဘုတံ ကရ္မ္မကရောတ် တသျ ဇနၑြုတေ ရ္လောကာသ္တံ သာက္ၐာတ် ကရ္တ္တုမ် အာဂစ္ဆန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ એતાદૃશમ્ અદ્ભુતં કર્મ્મકરોત્ તસ્ય જનશ્રુતે ર્લોકાસ્તં સાક્ષાત્ કર્ત્તુમ્ આગચ્છન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa etAdRzam adbhutaM karmmakarot tasya janazrute rlokAstaM sAkSAt karttum Agacchan| |
aparaM jaitunAdrErupatyakAm itvA ziSyasaMghaH pUrvvadRSTAni mahAkarmmANi smRtvA,
anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH
tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|
itthaM yIzurgAlIlapradEzE AzcaryyakArmma prArambha nijamahimAnaM prAkAzayat tataH ziSyAstasmin vyazvasan|
tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|