kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|
योहन 12:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA "hE siyOnaH kanyE mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati" अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा "हे सियोनः कन्ये मा भैषीः पश्यायं तव राजा गर्द्दभशावकम् आरुह्यागच्छति" সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা "হে সিযোনঃ কন্যে মা ভৈষীঃ পশ্যাযং তৱ ৰাজা গৰ্দ্দভশাৱকম্ আৰুহ্যাগচ্ছতি" সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা "হে সিযোনঃ কন্যে মা ভৈষীঃ পশ্যাযং তৱ রাজা গর্দ্দভশাৱকম্ আরুহ্যাগচ্ছতি" သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ "ဟေ သိယောနး ကနျေ မာ ဘဲၐီး ပၑျာယံ တဝ ရာဇာ ဂရ္ဒ္ဒဘၑာဝကမ် အာရုဟျာဂစ္ဆတိ" સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા "હે સિયોનઃ કન્યે મા ભૈષીઃ પશ્યાયં તવ રાજા ગર્દ્દભશાવકમ્ આરુહ્યાગચ્છતિ" satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA "he siyonaH kanye mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati" |
kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH|