tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|
योहन 12:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastEna bahavO yihUdIyA gatvA yIzau vyazvasan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतस्तेन बहवो यिहूदीया गत्वा यीशौ व्यश्वसन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তেন বহৱো যিহূদীযা গৎৱা যীশৌ ৱ্যশ্ৱসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তেন বহৱো যিহূদীযা গৎৱা যীশৌ ৱ্যশ্ৱসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေန ဗဟဝေါ ယိဟူဒီယာ ဂတွာ ယီၑော် ဝျၑွသန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તેન બહવો યિહૂદીયા ગત્વા યીશૌ વ્યશ્વસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatastena bahavo yihUdIyA gatvA yIzau vyazvasan| |
tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|
mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,
yadIdRzaM karmma karttuM na vArayAmastarhi sarvvE lOkAstasmin vizvasiSyanti rOmilOkAzcAgatyAsmAkam anayA rAjadhAnyA sArddhaM rAjyam AchEtsyanti|
sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan|
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|
kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?
kintu yihUdIyalOkA jananivahaM vilOkya IrSyayA paripUrNAH santO viparItakathAkathanEnEzvaranindayA ca paulEnOktAM kathAM khaNPayituM cESTitavantaH|