tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
योहन 12:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰধানযাজকাস্তম্ ইলিযাসৰমপি সংহৰ্ত্তুম্ অমন্ত্ৰযন্ ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রধানযাজকাস্তম্ ইলিযাসরমপি সংহর্ত্তুম্ অমন্ত্রযন্ ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြဓာနယာဇကာသ္တမ် ဣလိယာသရမပိ သံဟရ္တ္တုမ် အမန္တြယန် ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રધાનયાજકાસ્તમ્ ઇલિયાસરમપિ સંહર્ત્તુમ્ અમન્ત્રયન્ ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ; |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|
tata ibrAhIm jagAda, tE yadi mUsAbhaviSyadvAdinAnjca vacanAni na manyantE tarhi mRtalOkAnAM kasmiMzcid utthitEpi tE tasya mantraNAM na maMsyantE|
sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|
tataH paraM yIzustatrAstIti vArttAM zrutvA bahavO yihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tat sthAnam Agacchana|