योहन 11:57 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স চ কুত্ৰাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তৰ্হি দৰ্শযতু প্ৰধানযাজকাঃ ফিৰূশিনশ্চ তং ধৰ্ত্তুং পূৰ্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্ৰাচাৰযন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স চ কুত্রাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তর্হি দর্শযতু প্রধানযাজকাঃ ফিরূশিনশ্চ তং ধর্ত্তুং পূর্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্রাচারযন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ စ ကုတြာသ္တိ ယဒျေတတ် ကၑ္စိဒ် ဝေတ္တိ တရှိ ဒရ္ၑယတု ပြဓာနယာဇကား ဖိရူၑိနၑ္စ တံ ဓရ္တ္တုံ ပူရွွမ် ဣမာမ် အာဇ္ဉာံ ပြာစာရယန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ ચ કુત્રાસ્તિ યદ્યેતત્ કશ્ચિદ્ વેત્તિ તર્હિ દર્શયતુ પ્રધાનયાજકાઃ ફિરૂશિનશ્ચ તં ધર્ત્તું પૂર્વ્વમ્ ઇમામ્ આજ્ઞાં પ્રાચારયન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa ca kutrAsti yadyetat kazcid vetti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjJAM prAcArayan| |
tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|
yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan