tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
योहन 11:53 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script taddinamArabhya tE kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্দিনমাৰভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্ৰণাং কৰ্ত্তুং প্ৰাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্দিনমারভ্য তে কথং তং হন্তুং শক্নুৱন্তীতি মন্ত্রণাং কর্ত্তুং প্রারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ္ဒိနမာရဘျ တေ ကထံ တံ ဟန္တုံ ၑက္နုဝန္တီတိ မန္တြဏာံ ကရ္တ္တုံ ပြာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્દિનમારભ્ય તે કથં તં હન્તું શક્નુવન્તીતિ મન્ત્રણાં કર્ત્તું પ્રારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script taddinamArabhya te kathaM taM hantuM zaknuvantIti mantraNAM karttuM prArebhire| |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuM hantuM mRSAsAkSyam alipsanta,
tadA nistArOtsavakiNvahInapUpOtsavayOrArambhasya dinadvayE 'vaziSTE pradhAnayAjakA adhyApakAzca kEnApi chalEna yIzuM dharttAM hantunjca mRgayAnjcakrirE;
tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|
EtadvAkyE zrutE tESAM hRdayAni viddhAnyabhavan tatastE tAn hantuM mantritavantaH|