tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
योहन 11:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadE nyayujyata sa pratyavadad yUyaM kimapi na jAnItha; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তেষাং কিযফানামা যস্তস্মিন্ ৱৎসৰে মহাযাজকপদে ন্যযুজ্যত স প্ৰত্যৱদদ্ যূযং কিমপি ন জানীথ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তেষাং কিযফানামা যস্তস্মিন্ ৱৎসরে মহাযাজকপদে ন্যযুজ্যত স প্রত্যৱদদ্ যূযং কিমপি ন জানীথ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တေၐာံ ကိယဖာနာမာ ယသ္တသ္မိန် ဝတ္သရေ မဟာယာဇကပဒေ နျယုဇျတ သ ပြတျဝဒဒ် ယူယံ ကိမပိ န ဇာနီထ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તેષાં કિયફાનામા યસ્તસ્મિન્ વત્સરે મહાયાજકપદે ન્યયુજ્યત સ પ્રત્યવદદ્ યૂયં કિમપિ ન જાનીથ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA teSAM kiyaphAnAmA yastasmin vatsare mahAyAjakapade nyayujyata sa pratyavadad yUyaM kimapi na jAnItha; |
tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA
hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati
kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|
jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?
vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;