ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA tESAM kiyaphAnAmA yastasmin vatsarE mahAyAjakapadE nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা তেষাং কিযফানামা যস্তস্মিন্ ৱৎসৰে মহাযাজকপদে ন্যযুজ্যত স প্ৰত্যৱদদ্ যূযং কিমপি ন জানীথ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা তেষাং কিযফানামা যস্তস্মিন্ ৱৎসরে মহাযাজকপদে ন্যযুজ্যত স প্রত্যৱদদ্ যূযং কিমপি ন জানীথ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ တေၐာံ ကိယဖာနာမာ ယသ္တသ္မိန် ဝတ္သရေ မဟာယာဇကပဒေ နျယုဇျတ သ ပြတျဝဒဒ် ယူယံ ကိမပိ န ဇာနီထ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા તેષાં કિયફાનામા યસ્તસ્મિન્ વત્સરે મહાયાજકપદે ન્યયુજ્યત સ પ્રત્યવદદ્ યૂયં કિમપિ ન જાનીથ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA teSAM kiyaphAnAmA yastasmin vatsare mahAyAjakapade nyayujyata sa pratyavadad yUyaM kimapi na jAnItha;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:49
11 अन्तरसन्दर्भाः  

tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA


hAnan kiyaphAzcEmau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yOhanE madhyEprAntaram Izvarasya vAkyE prakAzitE sati


kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


vayaM jnjAnaM bhASAmahE tacca siddhalOkai rjnjAnamiva manyatE, tadihalOkasya jnjAnaM nahi, ihalOkasya nazvarANAm adhipatInAM vA jnjAnaM nahi;