tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
योहन 11:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৰিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোৰেতৎ কৰ্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মরিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোরেতৎ কর্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မရိယမး သမီပမ် အာဂတာ ယေ ယိဟူဒီယလောကာသ္တဒါ ယီၑောရေတတ် ကရ္မ္မာပၑျန် တေၐာံ ဗဟဝေါ ဝျၑွသန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મરિયમઃ સમીપમ્ આગતા યે યિહૂદીયલોકાસ્તદા યીશોરેતત્ કર્મ્માપશ્યન્ તેષાં બહવો વ્યશ્વસન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIzoretat karmmApazyan teSAM bahavo vyazvasan, |
tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|
yE yihUdIyA mariyamA sAkaM gRhE tiSThantastAm asAntvayana tE tAM kSipram utthAya gacchantiM vilOkya vyAharan, sa zmazAnE rOdituM yAti, ityuktvA tE tasyAH pazcAd agacchan|
tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH|
anantaraM nistArOtsavasya bhOjyasamayE yirUzAlam nagarE tatkrutAzcaryyakarmmANi vilOkya bahubhistasya nAmani vizvasitaM|
kintu bahavO lOkAstasmin vizvasya kathitavAntO'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?