tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|
योहन 11:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইমাং কথাং কথযিৎৱা স প্ৰোচ্চৈৰাহ্ৱযৎ, হে ইলিযাসৰ্ বহিৰাগচ্ছ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইমাং কথাং কথযিৎৱা স প্রোচ্চৈরাহ্ৱযৎ, হে ইলিযাসর্ বহিরাগচ্ছ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣမာံ ကထာံ ကထယိတွာ သ ပြောစ္စဲရာဟွယတ်, ဟေ ဣလိယာသရ် ဗဟိရာဂစ္ဆ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇમાં કથાં કથયિત્વા સ પ્રોચ્ચૈરાહ્વયત્, હે ઇલિયાસર્ બહિરાગચ્છ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script imAM kathAM kathayitvA sa proccairAhvayat, he iliyAsar bahirAgaccha| |
tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|
tvaM satataM zRNOSi tadapyahaM jAnAmi, kintu tvaM mAM yat prairayastad yathAsmin sthAnE sthitA lOkA vizvasanti tadartham idaM vAkyaM vadAmi|
tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|
nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat|
tataH paraM yIzustatrAstIti vArttAM zrutvA bahavO yihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tat sthAnam Agacchana|
tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?
tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|
hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|
kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|