योहन 11:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰৱাদীৎ, যদি ৱিশ্ৱসিষি তৰ্হীশ্ৱৰস্য মহিমপ্ৰকাশং দ্ৰক্ষ্যসি কথামিমাং কিং তুভ্যং নাকথযং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরৱাদীৎ, যদি ৱিশ্ৱসিষি তর্হীশ্ৱরস্য মহিমপ্রকাশং দ্রক্ষ্যসি কথামিমাং কিং তুভ্যং নাকথযং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဝါဒီတ်, ယဒိ ဝိၑွသိၐိ တရှီၑွရသျ မဟိမပြကာၑံ ဒြက္ၐျသိ ကထာမိမာံ ကိံ တုဘျံ နာကထယံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરવાદીત્, યદિ વિશ્વસિષિ તર્હીશ્વરસ્ય મહિમપ્રકાશં દ્રક્ષ્યસિ કથામિમાં કિં તુભ્યં નાકથયં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM? |
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthanjca jAtA|
yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat|
tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|
tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|
vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|