योहन 11:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuravadad EnaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabhO, adhunA tatra durgandhO jAtaH, yatOdya catvAri dinAni zmazAnE sa tiSThati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰৱদদ্ এনং পাষাণম্ অপসাৰযত, ততঃ প্ৰমীতস্য ভগিনী মৰ্থাৱদৎ প্ৰভো, অধুনা তত্ৰ দুৰ্গন্ধো জাতঃ, যতোদ্য চৎৱাৰি দিনানি শ্মশানে স তিষ্ঠতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরৱদদ্ এনং পাষাণম্ অপসারযত, ততঃ প্রমীতস্য ভগিনী মর্থাৱদৎ প্রভো, অধুনা তত্র দুর্গন্ধো জাতঃ, যতোদ্য চৎৱারি দিনানি শ্মশানে স তিষ্ঠতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဝဒဒ် ဧနံ ပါၐာဏမ် အပသာရယတ, တတး ပြမီတသျ ဘဂိနီ မရ္ထာဝဒတ် ပြဘော, အဓုနာ တတြ ဒုရ္ဂန္ဓော ဇာတး, ယတောဒျ စတွာရိ ဒိနာနိ ၑ္မၑာနေ သ တိၐ္ဌတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરવદદ્ એનં પાષાણમ્ અપસારયત, તતઃ પ્રમીતસ્ય ભગિની મર્થાવદત્ પ્રભો, અધુના તત્ર દુર્ગન્ધો જાતઃ, યતોદ્ય ચત્વારિ દિનાનિ શ્મશાને સ તિષ્ઠતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuravadad enaM pASANam apasArayata, tataH pramItasya bhaginI marthAvadat prabho, adhunA tatra durgandho jAtaH, yatodya catvAri dinAni zmazAne sa tiSThati| |
yIzustatrOpasthAya iliyAsaraH zmazAnE sthApanAt catvAri dinAni gatAnIti vArttAM zrutavAn|
dAyUdA IzvarAbhimatasEvAyai nijAyuSi vyayitE sati sa mahAnidrAM prApya nijaiH pUrvvapuruSaiH saha militaH san akSIyata;
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi|
vayam EkESAM mRtyavE mRtyugandhA aparESAnjca jIvanAya jIvanagandhA bhavAmaH, kintvEtAdRzakarmmasAdhanE kaH samarthO'sti?
sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|