svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|
योहन 11:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ পুনৰন্তৰ্দীৰ্ঘং নিশ্ৱস্য শ্মশানান্তিকম্ অগচ্ছৎ| তৎ শ্মশানম্ একং গহ্ৱৰং তন্মুখে পাষাণ এক আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ পুনরন্তর্দীর্ঘং নিশ্ৱস্য শ্মশানান্তিকম্ অগচ্ছৎ| তৎ শ্মশানম্ একং গহ্ৱরং তন্মুখে পাষাণ এক আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပုနရန္တရ္ဒီရ္ဃံ နိၑွသျ ၑ္မၑာနာန္တိကမ် အဂစ္ဆတ်၊ တတ် ၑ္မၑာနမ် ဧကံ ဂဟွရံ တန္မုခေ ပါၐာဏ ဧက အာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પુનરન્તર્દીર્ઘં નિશ્વસ્ય શ્મશાનાન્તિકમ્ અગચ્છત્| તત્ શ્મશાનમ્ એકં ગહ્વરં તન્મુખે પાષાણ એક આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam ekaM gahvaraM tanmukhe pASANa eka AsIt| |
svArthaM zailE yat zmazAnaM cakhAna, tanmadhyE tatkAyaM nidhAya tasya dvAri vRhatpASANaM dadau|
tatastE gatvA taddUाrapASANaM mudrAgkitaM kRtvA rakSigaNaM niyOjya zmazAnaM rakSayAmAsuH|
pazcAt sa sUkSmaM vAsaH krItvA yIzOH kAyamavarOhya tEna vAsasA vESTAyitvA girau khAtazmazAnE sthApitavAn pASANaM lOThayitvA dvAri nidadhE|
tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE|
yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?
anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|