tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|
योहन 11:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataEva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতএৱ যিহূদীযা অৱদন্, পশ্যতাযং তস্মিন্ কিদৃগ্ অপ্ৰিযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতএৱ যিহূদীযা অৱদন্, পশ্যতাযং তস্মিন্ কিদৃগ্ অপ্রিযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတဧဝ ယိဟူဒီယာ အဝဒန်, ပၑျတာယံ တသ္မိန် ကိဒၖဂ် အပြိယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતએવ યિહૂદીયા અવદન્, પશ્યતાયં તસ્મિન્ કિદૃગ્ અપ્રિયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataeva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata| |
tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|
aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|
khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|
pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|
yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|