ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ataEva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতএৱ যিহূদীযা অৱদন্, পশ্যতাযং তস্মিন্ কিদৃগ্ অপ্ৰিযত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতএৱ যিহূদীযা অৱদন্, পশ্যতাযং তস্মিন্ কিদৃগ্ অপ্রিযত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတဧဝ ယိဟူဒီယာ အဝဒန်, ပၑျတာယံ တသ္မိန် ကိဒၖဂ် အပြိယတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતએવ યિહૂદીયા અવદન્, પશ્યતાયં તસ્મિન્ કિદૃગ્ અપ્રિયત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ataeva yihUdIyA avadan, pazyatAyaM tasmin kidRg apriyata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:36
10 अन्तरसन्दर्भाः  

tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|


aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|


khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|


aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|


pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|