योहन 11:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE vyAharan, hE prabhO bhavAn Agatya pazyatu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে ৱ্যাহৰন্, হে প্ৰভো ভৱান্ আগত্য পশ্যতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে ৱ্যাহরন্, হে প্রভো ভৱান্ আগত্য পশ্যতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဝျာဟရန်, ဟေ ပြဘော ဘဝါန် အာဂတျ ပၑျတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે વ્યાહરન્, હે પ્રભો ભવાન્ આગત્ય પશ્યતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te vyAharan, he prabho bhavAn Agatya pazyatu| |
sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|
tataH sOvAdit Etya pazyataM| tatO divasasya tRtIyapraharasya gatatvAt tau taddinaM tasya saggE'sthAtAM|
yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?
pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|