ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yIzustAM tasyAH sagginO yihUdIyAMzca rudatO vilOkya zOkArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যীশুস্তাং তস্যাঃ সঙ্গিনো যিহূদীযাংশ্চ ৰুদতো ৱিলোক্য শোকাৰ্ত্তঃ সন্ দীৰ্ঘং নিশ্ৱস্য কথিতৱান্ তং কুত্ৰাস্থাপযত?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যীশুস্তাং তস্যাঃ সঙ্গিনো যিহূদীযাংশ্চ রুদতো ৱিলোক্য শোকার্ত্তঃ সন্ দীর্ঘং নিশ্ৱস্য কথিতৱান্ তং কুত্রাস্থাপযত?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယီၑုသ္တာံ တသျား သင်္ဂိနော ယိဟူဒီယာံၑ္စ ရုဒတော ဝိလောကျ ၑောကာရ္တ္တး သန် ဒီရ္ဃံ နိၑွသျ ကထိတဝါန် တံ ကုတြာသ္ထာပယတ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યીશુસ્તાં તસ્યાઃ સઙ્ગિનો યિહૂદીયાંશ્ચ રુદતો વિલોક્ય શોકાર્ત્તઃ સન્ દીર્ઘં નિશ્વસ્ય કથિતવાન્ તં કુત્રાસ્થાપયત?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yIzustAM tasyAH saGgino yihUdIyAMzca rudato vilokya zokArttaH san dIrghaM nizvasya kathitavAn taM kutrAsthApayata?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:33
15 अन्तरसन्दर्भाः  

tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|


tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|


tasmAd bahavO yihUdIyA marthAM mariyamanjca bhyAtRzOkApannAM sAntvayituM tayOH samIpam Agacchan|


yE yihUdIyA mariyamA sAkaM gRhE tiSThantastAm asAntvayana tE tAM kSipram utthAya gacchantiM vilOkya vyAharan, sa zmazAnE rOdituM yAti, ityuktvA tE tasyAH pazcAd agacchan|


tatO yIzuH punarantardIrghaM nizvasya zmazAnAntikam agacchat| tat zmazAnam EkaM gahvaraM tanmukhE pASANa Eka AsIt|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn|


EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkO janO mAM parakarESu samarpayiSyati|


yE janA Anandanti taiH sArddham Anandata yE ca rudanti taiH saha rudita|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|