योहन 11:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যত্ৰ যীশুৰতিষ্ঠৎ তত্ৰ মৰিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চৰণযোঃ পতিৎৱা ৱ্যাহৰৎ হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যত্র যীশুরতিষ্ঠৎ তত্র মরিযম্ উপস্থায তং দৃষ্ট্ৱা তস্য চরণযোঃ পতিৎৱা ৱ্যাহরৎ হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတြ ယီၑုရတိၐ္ဌတ် တတြ မရိယမ် ဥပသ္ထာယ တံ ဒၖၐ္ဋွာ တသျ စရဏယေား ပတိတွာ ဝျာဟရတ် ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યત્ર યીશુરતિષ્ઠત્ તત્ર મરિયમ્ ઉપસ્થાય તં દૃષ્ટ્વા તસ્ય ચરણયોઃ પતિત્વા વ્યાહરત્ હે પ્રભો યદિ ભવાન્ અત્રાસ્થાસ્યત્ તર્હિ મમ ભ્રાતા નામરિષ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayoH patitvA vyAharat he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| |
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|
tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,
yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|
tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknOt?
yOhanaham EtAni zrutavAn dRSTavAMzcAsmi zrutvA dRSTvA ca taddarzakadUtasya praNAmArthaM taccaraNayOrantikE 'pataM|
aparaM tE catvAraH prANinaH kathitavantastathAstu, tatazcaturviMzatiprAcInA api praNipatya tam anantakAlajIvinaM prANaman|
patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|