marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOt kintu mariyam gEha upavizya sthitA|
योहन 11:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAd akarOt tatra sthitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশু ৰ্গ্ৰামমধ্যং ন প্ৰৱিশ্য যত্ৰ মৰ্থা তং সাক্ষাদ্ অকৰোৎ তত্ৰ স্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশু র্গ্রামমধ্যং ন প্রৱিশ্য যত্র মর্থা তং সাক্ষাদ্ অকরোৎ তত্র স্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑု ရ္ဂြာမမဓျံ န ပြဝိၑျ ယတြ မရ္ထာ တံ သာက္ၐာဒ် အကရောတ် တတြ သ္ထိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુ ર્ગ્રામમધ્યં ન પ્રવિશ્ય યત્ર મર્થા તં સાક્ષાદ્ અકરોત્ તત્ર સ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAd akarot tatra sthitavAn| |
marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOt kintu mariyam gEha upavizya sthitA|
iti kathAM kathayitvA sA gatvA svAM bhaginIM mariyamaM guptamAhUya vyAharat gururupatiSThati tvAmAhUyati ca|