tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|
योहन 11:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatIti jAnE'haM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৰ্থা ৱ্যাহৰৎ শেষদিৱসে স উত্থানসমযে প্ৰোত্থাস্যতীতি জানেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মর্থা ৱ্যাহরৎ শেষদিৱসে স উত্থানসমযে প্রোত্থাস্যতীতি জানেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မရ္ထာ ဝျာဟရတ် ၑေၐဒိဝသေ သ ဥတ္ထာနသမယေ ပြောတ္ထာသျတီတိ ဇာနေ'ဟံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મર્થા વ્યાહરત્ શેષદિવસે સ ઉત્થાનસમયે પ્રોત્થાસ્યતીતિ જાનેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script marthA vyAharat zeSadivase sa utthAnasamaye protthAsyatIti jAne'haM| |
tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|
sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|
yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|
dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;
yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|