ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatIti jAnE'haM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মৰ্থা ৱ্যাহৰৎ শেষদিৱসে স উত্থানসমযে প্ৰোত্থাস্যতীতি জানেঽহং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মর্থা ৱ্যাহরৎ শেষদিৱসে স উত্থানসমযে প্রোত্থাস্যতীতি জানেঽহং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မရ္ထာ ဝျာဟရတ် ၑေၐဒိဝသေ သ ဥတ္ထာနသမယေ ပြောတ္ထာသျတီတိ ဇာနေ'ဟံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મર્થા વ્યાહરત્ શેષદિવસે સ ઉત્થાનસમયે પ્રોત્થાસ્યતીતિ જાનેઽહં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

marthA vyAharat zeSadivase sa utthAnasamaye protthAsyatIti jAne'haM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:24
18 अन्तरसन्दर्भाः  

tata AziSaM lapsyasE, tESu parizOdhaM karttumazaknuvatsu zmazAnAddhArmmikAnAmutthAnakAlE tvaM phalAM lapsyasE|


sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM|


yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM|


dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;


yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|