ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatIti jAnE'haM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱৰে প্ৰাৰ্থযিষ্যতে ঈশ্ৱৰস্তদ্ দাস্যতীতি জানেঽহং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱরে প্রার্থযিষ্যতে ঈশ্ৱরস্তদ্ দাস্যতীতি জানেঽহং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တွိဒါနီမပိ ယဒ် ဤၑွရေ ပြာရ္ထယိၐျတေ ဤၑွရသ္တဒ် ဒါသျတီတိ ဇာနေ'ဟံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્ત્વિદાનીમપિ યદ્ ઈશ્વરે પ્રાર્થયિષ્યતે ઈશ્વરસ્તદ્ દાસ્યતીતિ જાનેઽહં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintvidAnImapi yad Izvare prArthayiSyate Izvarastad dAsyatIti jAne'haM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:22
10 अन्तरसन्दर्भाः  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


pitA putrE snEhaM kRtvA tasya hastE sarvvANi samarpitavAn|


IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|