yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|
योहन 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatIti jAnE'haM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱৰে প্ৰাৰ্থযিষ্যতে ঈশ্ৱৰস্তদ্ দাস্যতীতি জানেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱরে প্রার্থযিষ্যতে ঈশ্ৱরস্তদ্ দাস্যতীতি জানেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွိဒါနီမပိ ယဒ် ဤၑွရေ ပြာရ္ထယိၐျတေ ဤၑွရသ္တဒ် ဒါသျတီတိ ဇာနေ'ဟံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વિદાનીમપિ યદ્ ઈશ્વરે પ્રાર્થયિષ્યતે ઈશ્વરસ્તદ્ દાસ્યતીતિ જાનેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvidAnImapi yad Izvare prArthayiSyate Izvarastad dAsyatIti jAne'haM| |
yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|
IzvaraH pApinAM kathAM na zRNOti kintu yO janastasmin bhaktiM kRtvA tadiSTakriyAM karOti tasyaiva kathAM zRNOti Etad vayaM jAnImaH|