aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
योहन 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা মৰ্থা যীশুমৱাদৎ, হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা মর্থা যীশুমৱাদৎ, হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ မရ္ထာ ယီၑုမဝါဒတ်, ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા મર્થા યીશુમવાદત્, હે પ્રભો યદિ ભવાન્ અત્રાસ્થાસ્યત્ તર્હિ મમ ભ્રાતા નામરિષ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA marthA yIzumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| |
aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|
aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|
yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|
tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknOt?