ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা মৰ্থা যীশুমৱাদৎ, হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা মর্থা যীশুমৱাদৎ, হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ မရ္ထာ ယီၑုမဝါဒတ်, ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા મર્થા યીશુમવાદત્, હે પ્રભો યદિ ભવાન્ અત્રાસ્થાસ્યત્ તર્હિ મમ ભ્રાતા નામરિષ્યત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA marthA yIzumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:21
12 अन्तरसन्दर्भाः  

aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|


yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|


aparanjca hE prabhO bhavAn yasmin prIyatE sa Eva pIPitOstIti kathAM kathayitvA tasya bhaginyau prESitavatyau|


yatra yIzuratiSThat tatra mariyam upasthAya taM dRSTvA tasya caraNayOH patitvA vyAharat hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat|


tESAM kEcid avadan yOndhAya cakSuSI dattavAn sa kim asya mRtyuM nivArayituM nAzaknOt?