yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
योहन 11:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOt kintu mariyam gEha upavizya sthitA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৰ্থা যীশোৰাগমনৱাৰ্তাং শ্ৰুৎৱৈৱ তং সাক্ষাদ্ অকৰোৎ কিন্তু মৰিযম্ গেহ উপৱিশ্য স্থিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মর্থা যীশোরাগমনৱার্তাং শ্রুৎৱৈৱ তং সাক্ষাদ্ অকরোৎ কিন্তু মরিযম্ গেহ উপৱিশ্য স্থিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မရ္ထာ ယီၑောရာဂမနဝါရ္တာံ ၑြုတွဲဝ တံ သာက္ၐာဒ် အကရောတ် ကိန္တု မရိယမ် ဂေဟ ဥပဝိၑျ သ္ထိတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મર્થા યીશોરાગમનવાર્તાં શ્રુત્વૈવ તં સાક્ષાદ્ અકરોત્ કિન્તુ મરિયમ્ ગેહ ઉપવિશ્ય સ્થિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script marthA yIzorAgamanavArtAM zrutvaiva taM sAkSAd akarot kintu mariyam geha upavizya sthitA| |
yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|
anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt
tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|
aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|