ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

marthA yIzOrAgamanavArtAM zrutvaiva taM sAkSAd akarOt kintu mariyam gEha upavizya sthitA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মৰ্থা যীশোৰাগমনৱাৰ্তাং শ্ৰুৎৱৈৱ তং সাক্ষাদ্ অকৰোৎ কিন্তু মৰিযম্ গেহ উপৱিশ্য স্থিতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মর্থা যীশোরাগমনৱার্তাং শ্রুৎৱৈৱ তং সাক্ষাদ্ অকরোৎ কিন্তু মরিযম্ গেহ উপৱিশ্য স্থিতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မရ္ထာ ယီၑောရာဂမနဝါရ္တာံ ၑြုတွဲဝ တံ သာက္ၐာဒ် အကရောတ် ကိန္တု မရိယမ် ဂေဟ ဥပဝိၑျ သ္ထိတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મર્થા યીશોરાગમનવાર્તાં શ્રુત્વૈવ તં સાક્ષાદ્ અકરોત્ કિન્તુ મરિયમ્ ગેહ ઉપવિશ્ય સ્થિતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

marthA yIzorAgamanavArtAM zrutvaiva taM sAkSAd akarot kintu mariyam geha upavizya sthitA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:20
7 अन्तरसन्दर्भाः  

yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt


yIzu rgrAmamadhyaM na pravizya yatra marthA taM sAkSAd akarOt tatra sthitavAn|


pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOH patitvA prANamat|


tasmAt tatratyAH bhrAtarO'smAkam AgamanavArttAM zrutvA AppiyapharaM triSTAvarNInjca yAvad agrEsarAH santOsmAn sAkSAt karttum Agaman; tESAM darzanAt paula IzvaraM dhanyaM vadan AzvAsam AptavAn|


aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|