panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
योहन 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE gurO sa yadi nidrAti tarhi bhadramEva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari हे गुरो स यदि निद्राति तर्हि भद्रमेव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে গুৰো স যদি নিদ্ৰাতি তৰ্হি ভদ্ৰমেৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে গুরো স যদি নিদ্রাতি তর্হি ভদ্রমেৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ ဂုရော သ ယဒိ နိဒြာတိ တရှိ ဘဒြမေဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે ગુરો સ યદિ નિદ્રાતિ તર્હિ ભદ્રમેવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he guro sa yadi nidrAti tarhi bhadrameva| |
panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|
yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jnjAtvA ziSyA akathayan,