ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE gurO sa yadi nidrAti tarhi bhadramEva|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे गुरो स यदि निद्राति तर्हि भद्रमेव।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে গুৰো স যদি নিদ্ৰাতি তৰ্হি ভদ্ৰমেৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে গুরো স যদি নিদ্রাতি তর্হি ভদ্রমেৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဂုရော သ ယဒိ နိဒြာတိ တရှိ ဘဒြမေဝ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ગુરો સ યદિ નિદ્રાતિ તર્હિ ભદ્રમેવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he guro sa yadi nidrAti tarhi bhadrameva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:13
5 अन्तरसन्दर्भाः  

panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|


aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|


imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|


yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jnjAtvA ziSyA akathayan,


tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata;