panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
योहन 11:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jnjAtvA ziSyA akathayan, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশু ৰ্মৃতৌ কথামিমাং কথিতৱান্ কিন্তু ৱিশ্ৰামাৰ্থং নিদ্ৰাযাং কথিতৱান্ ইতি জ্ঞাৎৱা শিষ্যা অকথযন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশু র্মৃতৌ কথামিমাং কথিতৱান্ কিন্তু ৱিশ্রামার্থং নিদ্রাযাং কথিতৱান্ ইতি জ্ঞাৎৱা শিষ্যা অকথযন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑု ရ္မၖတော် ကထာမိမာံ ကထိတဝါန် ကိန္တု ဝိၑြာမာရ္ထံ နိဒြာယာံ ကထိတဝါန် ဣတိ ဇ္ဉာတွာ ၑိၐျာ အကထယန်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુ ર્મૃતૌ કથામિમાં કથિતવાન્ કિન્તુ વિશ્રામાર્થં નિદ્રાયાં કથિતવાન્ ઇતિ જ્ઞાત્વા શિષ્યા અકથયન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzu rmRtau kathAmimAM kathitavAn kintu vizrAmArthaM nidrAyAM kathitavAn iti jJAtvA ziSyA akathayan, |
panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|