kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
योहन 11:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu rAtrau gacchan skhalati yatO hEtOstatra dIpti rnAsti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ৰাত্ৰৌ গচ্ছন্ স্খলতি যতো হেতোস্তত্ৰ দীপ্তি ৰ্নাস্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু রাত্রৌ গচ্ছন্ স্খলতি যতো হেতোস্তত্র দীপ্তি র্নাস্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ရာတြော် ဂစ္ဆန် သ္ခလတိ ယတော ဟေတောသ္တတြ ဒီပ္တိ ရ္နာသ္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ રાત્રૌ ગચ્છન્ સ્ખલતિ યતો હેતોસ્તત્ર દીપ્તિ ર્નાસ્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu rAtrau gacchan skhalati yato hetostatra dIpti rnAsti| |
kintu tasya manasi mUlApraviSTatvAt sa kinjcitkAlamAtraM sthirastiSThati; pazcAta tatkathAkAraNAt kOpi klEstAPanA vA cEt jAyatE, tarhi sa tatkSaNAd vighnamEti|
imAM kathAM kathayitvA sa tAnavadad, asmAkaM bandhuH iliyAsar nidritObhUd idAnIM taM nidrAtO jAgarayituM gacchAmi|
yIzuH pratyavadat, Ekasmin dinE kiM dvAdazaghaTikA na bhavanti? kOpi divA gacchan na skhalati yataH sa EtajjagatO dIptiM prApnOti|