ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
योहन 10:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহমেৱ দ্ৱাৰস্ৱৰূপঃ, মযা যঃ কশ্চিত প্ৰৱিশতি স ৰক্ষাং প্ৰাপ্স্যতি তথা বহিৰন্তশ্চ গমনাগমনে কৃৎৱা চৰণস্থানং প্ৰাপ্স্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহমেৱ দ্ৱারস্ৱরূপঃ, মযা যঃ কশ্চিত প্রৱিশতি স রক্ষাং প্রাপ্স্যতি তথা বহিরন্তশ্চ গমনাগমনে কৃৎৱা চরণস্থানং প্রাপ্স্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟမေဝ ဒွါရသွရူပး, မယာ ယး ကၑ္စိတ ပြဝိၑတိ သ ရက္ၐာံ ပြာပ္သျတိ တထာ ဗဟိရန္တၑ္စ ဂမနာဂမနေ ကၖတွာ စရဏသ္ထာနံ ပြာပ္သျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહમેવ દ્વારસ્વરૂપઃ, મયા યઃ કશ્ચિત પ્રવિશતિ સ રક્ષાં પ્રાપ્સ્યતિ તથા બહિરન્તશ્ચ ગમનાગમને કૃત્વા ચરણસ્થાનં પ્રાપ્સ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahameva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamane kRtvA caraNasthAnaM prApsyati| |
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|
atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva|
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|