ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
योहन 10:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mayA na pravizya ya Agacchan tE stEnA dasyavazca kintu mESAstESAM kathA nAzRNvan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মযা ন প্ৰৱিশ্য য আগচ্ছন্ তে স্তেনা দস্যৱশ্চ কিন্তু মেষাস্তেষাং কথা নাশৃণ্ৱন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মযা ন প্রৱিশ্য য আগচ্ছন্ তে স্তেনা দস্যৱশ্চ কিন্তু মেষাস্তেষাং কথা নাশৃণ্ৱন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မယာ န ပြဝိၑျ ယ အာဂစ္ဆန် တေ သ္တေနာ ဒသျဝၑ္စ ကိန္တု မေၐာသ္တေၐာံ ကထာ နာၑၖဏွန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મયા ન પ્રવિશ્ય ય આગચ્છન્ તે સ્તેના દસ્યવશ્ચ કિન્તુ મેષાસ્તેષાં કથા નાશૃણ્વન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mayA na pravizya ya Agacchan te stenA dasyavazca kintu meSAsteSAM kathA nAzRNvan| |
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
kintu parasya zabdaM na budhyantE tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyantE|
itaH pUrvvaM thUdAnAmaikO jana upasthAya svaM kamapi mahApuruSam avadat, tataH prAyENa catuHzatalOkAstasya matagrAhiNObhavan pazcAt sa hatObhavat tasyAjnjAgrAhiNO yAvantO lOkAstE sarvvE virkIrNAH santO 'kRtakAryyA abhavan|