ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
योहन 10:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतो यीशुः पुनरकथयत्, युष्मानाहं यथार्थतरं व्याहरामि, मेषगृहस्य द्वारम् अहमेव। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যীশুঃ পুনৰকথযৎ, যুষ্মানাহং যথাৰ্থতৰং ৱ্যাহৰামি, মেষগৃহস্য দ্ৱাৰম্ অহমেৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যীশুঃ পুনরকথযৎ, যুষ্মানাহং যথার্থতরং ৱ্যাহরামি, মেষগৃহস্য দ্ৱারম্ অহমেৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယီၑုး ပုနရကထယတ်, ယုၐ္မာနာဟံ ယထာရ္ထတရံ ဝျာဟရာမိ, မေၐဂၖဟသျ ဒွါရမ် အဟမေဝ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યીશુઃ પુનરકથયત્, યુષ્માનાહં યથાર્થતરં વ્યાહરામિ, મેષગૃહસ્ય દ્વારમ્ અહમેવ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, meSagRhasya dvAram ahameva| |
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati|
yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|
yatastasmAd ubhayapakSIyA vayam EkEnAtmanA pituH samIpaM gamanAya sAmarthyaM prAptavantaH|