yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
योहन 10:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুন ৰ্যৰ্দ্দন্ অদ্যাস্তটে যত্ৰ পুৰ্ৱ্ৱং যোহন্ অমজ্জযৎ তত্ৰাগত্য ন্যৱসৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুন র্যর্দ্দন্ অদ্যাস্তটে যত্র পুর্ৱ্ৱং যোহন্ অমজ্জযৎ তত্রাগত্য ন্যৱসৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုန ရျရ္ဒ္ဒန် အဒျာသ္တဋေ ယတြ ပုရွွံ ယောဟန် အမဇ္ဇယတ် တတြာဂတျ နျဝသတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુન ર્યર્દ્દન્ અદ્યાસ્તટે યત્ર પુર્વ્વં યોહન્ અમજ્જયત્ તત્રાગત્ય ન્યવસત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat| |
yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|
ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|
hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|
tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|