ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 10:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পুন ৰ্যৰ্দ্দন্ অদ্যাস্তটে যত্ৰ পুৰ্ৱ্ৱং যোহন্ অমজ্জযৎ তত্ৰাগত্য ন্যৱসৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পুন র্যর্দ্দন্ অদ্যাস্তটে যত্র পুর্ৱ্ৱং যোহন্ অমজ্জযৎ তত্রাগত্য ন্যৱসৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပုန ရျရ္ဒ္ဒန် အဒျာသ္တဋေ ယတြ ပုရွွံ ယောဟန် အမဇ္ဇယတ် တတြာဂတျ နျဝသတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પુન ર્યર્દ્દન્ અદ્યાસ્તટે યત્ર પુર્વ્વં યોહન્ અમજ્જયત્ તત્રાગત્ય ન્યવસત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

puna ryarddan adyAstaTe yatra purvvaM yohan amajjayat tatrAgatya nyavasat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 10:40
5 अन्तरसन्दर्भाः  

yarddananadyAH pArasthabaithabArAyAM yasminsthAnE yOhanamajjayat tasmina sthAnE sarvvamEtad aghaTata|


ataEva yihUdIyAnAM madhyE yIzuH saprakAzaM gamanAgamanE akRtvA tasmAd gatvA prAntarasya samIpasthAyipradEzasyEphrAyim nAmni nagarE ziSyaiH sAkaM kAlaM yApayituM prArEbhE|


tataH param sa ziSyAnakathayad vayaM puna ryihUdIyapradEzaM yAmaH|


hE gurO yarddananadyAH pArE bhavatA sArddhaM ya AsIt yasmiMzca bhavAn sAkSyaM pradadAt pazyatu sOpi majjayati sarvvE tasya samIpaM yAnti ca|


tataH paraM yihUdIyalOkAstaM hantuM samaihanta tasmAd yIzu ryihUdApradEzE paryyaTituM nEcchan gAlIl pradEzE paryyaTituM prArabhata|