tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
योहन 10:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadyahaM pituH karmma na karOmi tarhi mAM na pratIta; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদ্যহং পিতুঃ কৰ্ম্ম ন কৰোমি তৰ্হি মাং ন প্ৰতীত; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদ্যহং পিতুঃ কর্ম্ম ন করোমি তর্হি মাং ন প্রতীত; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒျဟံ ပိတုး ကရ္မ္မ န ကရောမိ တရှိ မာံ န ပြတီတ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદ્યહં પિતુઃ કર્મ્મ ન કરોમિ તર્હિ માં ન પ્રતીત; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadyahaM pituH karmma na karomi tarhi mAM na pratIta; |
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|
yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|