ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 10:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদ্যহং পিতুঃ কৰ্ম্ম ন কৰোমি তৰ্হি মাং ন প্ৰতীত;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদ্যহং পিতুঃ কর্ম্ম ন করোমি তর্হি মাং ন প্রতীত;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒျဟံ ပိတုး ကရ္မ္မ န ကရောမိ တရှိ မာံ န ပြတီတ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદ્યહં પિતુઃ કર્મ્મ ન કરોમિ તર્હિ માં ન પ્રતીત;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadyahaM pituH karmma na karomi tarhi mAM na pratIta;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 10:37
7 अन्तरसन्दर्भाः  

tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|


yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?


ahaM pitari tiSThAmi pitA mayi tiSThatIti kiM tvaM na pratyaSi? ahaM yadvAkyaM vadAmi tat svatO na vadAmi kintu yaH pitA mayi virAjatE sa Eva sarvvakarmmANi karAti|


yAdRzAni karmmANi kEnApi kadApi nAkriyanta tAdRzAni karmmANi yadi tESAM sAkSAd ahaM nAkariSyaM tarhi tESAM pApaM nAbhaviSyat kintvadhunA tE dRSTvApi mAM mama pitaranjcArttIyanta|


yadi svasmin svayaM sAkSyaM dadAmi tarhi tatsAkSyam AgrAhyaM bhavati ;