योहन 10:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কেচিদ্ অৱদন্ এতস্য কথা ভূতগ্ৰস্তস্য কথাৱন্ন ভৱন্তি, ভূতঃ কিম্ অন্ধায চক্ষুষী দাতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কেচিদ্ অৱদন্ এতস্য কথা ভূতগ্রস্তস্য কথাৱন্ন ভৱন্তি, ভূতঃ কিম্ অন্ধায চক্ষুষী দাতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကေစိဒ် အဝဒန် ဧတသျ ကထာ ဘူတဂြသ္တသျ ကထာဝန္န ဘဝန္တိ, ဘူတး ကိမ် အန္ဓာယ စက္ၐုၐီ ဒါတုံ ၑက္နောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કેચિદ્ અવદન્ એતસ્ય કથા ભૂતગ્રસ્તસ્ય કથાવન્ન ભવન્તિ, ભૂતઃ કિમ્ અન્ધાય ચક્ષુષી દાતું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kecid avadan etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknoti? |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|