ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 10:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কেচিদ্ অৱদন্ এতস্য কথা ভূতগ্ৰস্তস্য কথাৱন্ন ভৱন্তি, ভূতঃ কিম্ অন্ধায চক্ষুষী দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কেচিদ্ অৱদন্ এতস্য কথা ভূতগ্রস্তস্য কথাৱন্ন ভৱন্তি, ভূতঃ কিম্ অন্ধায চক্ষুষী দাতুং শক্নোতি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကေစိဒ် အဝဒန် ဧတသျ ကထာ ဘူတဂြသ္တသျ ကထာဝန္န ဘဝန္တိ, ဘူတး ကိမ် အန္ဓာယ စက္ၐုၐီ ဒါတုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કેચિદ્ અવદન્ એતસ્ય કથા ભૂતગ્રસ્તસ્ય કથાવન્ન ભવન્તિ, ભૂતઃ કિમ્ અન્ધાય ચક્ષુષી દાતું શક્નોતિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kecid avadan etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknoti?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 10:21
11 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


ityukttA bhUmau niSThIvaM nikSipya tEna pagkaM kRtavAn