yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
योहन 10:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta Etasya kathAM zRNutha? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো বহৱো ৱ্যাহৰন্ এষ ভূতগ্ৰস্ত উন্মত্তশ্চ, কুত এতস্য কথাং শৃণুথ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো বহৱো ৱ্যাহরন্ এষ ভূতগ্রস্ত উন্মত্তশ্চ, কুত এতস্য কথাং শৃণুথ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဗဟဝေါ ဝျာဟရန် ဧၐ ဘူတဂြသ္တ ဥန္မတ္တၑ္စ, ကုတ ဧတသျ ကထာံ ၑၖဏုထ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો બહવો વ્યાહરન્ એષ ભૂતગ્રસ્ત ઉન્મત્તશ્ચ, કુત એતસ્ય કથાં શૃણુથ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bahavo vyAharan eSa bhUtagrasta unmattazca, kuta etasya kathAM zRNutha? |
yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?
yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinanjca sarvvE mRtAH kintu tvaM bhASasE yO narO mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyatE|
tasyamAM kathAM nizamya phISTa uccaiH svarENa kathitavAn hE paula tvam unmattOsi bahuvidyAbhyAsEna tvaM hatajnjAnO jAtaH|